वांछित मन्त्र चुनें

वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः । यस्येदिन्द्र॑: पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥

अंग्रेज़ी लिप्यंतरण

vane na vā yo ny adhāyi cākañ chucir vāṁ stomo bhuraṇāv ajīgaḥ | yasyed indraḥ purudineṣu hotā nṛṇāṁ naryo nṛtamaḥ kṣapāvān ||

पद पाठ

वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ । यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥ १०.२९.१

ऋग्वेद » मण्डल:10» सूक्त:29» मन्त्र:1 | अष्टक:7» अध्याय:7» वर्ग:22» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में इन्द्र शब्द से परमात्मा कहा गया है और उसके द्वारा वेदज्ञान का प्रकाश एवं सृष्टिरचना तथा उपासनाप्रकार भी कहे हैं।

पदार्थान्वयभाषाः - (वने न नि-अधायि वायः) वन में रहे पक्षीशिशु के समान (भुरणौ चाकन्) भरण करनेवाले-पोषण करनेवाले अपने माता-पिताओं को देखता हुआ या चाहता हुआ अथवा उसकी ओर जाता हुआ या बचपन के सौन्दर्य से दिव्यपान जैसे होता है, ऐसा (शुचिः स्तोमः-अजीगः) पवित्रकारक स्तुति-समूह-मन्त्रगण-वेद अग्नि आदि परम षियों के अन्दर प्रसिद्ध हुआ, भरण करनेवाले हे अध्यापक और अध्येता ! (वाम्) तुम्हारे लिये प्राप्त हुआ (यस्य-इन्द्रः क्षपावान्) जिस मन्त्रगण-वेद का प्रकाशक परमात्मा प्रलयस्वामी प्रलय में भी वर्तमान-प्रलय के अनन्तर (पुरुदिनेषु होता) बहुत दिनों तक के निमित्त प्रलयपर्यन्त तक प्रदान करनेवाला है, वह (नृणां नृतमः-नर्यः) समस्त जीवन के नेताओं में अत्यन्त नेता मनुष्यों के लिये हितकर-कल्याणकारक उपासनीय है ॥१॥
भावार्थभाषाः - प्रलय के अनन्तर अग्नि आदि षियों के अन्दर हितैषी परमात्मा के द्वारा प्रसिद्ध हुआ वेद प्रलयपर्यन्त मनुष्यों के कल्याणार्थ अध्यापक और पढ़ानेवाले के द्वारा पोषणीय-रक्षणीय है। वह परमात्मा उपासनीय है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अस्मिन् सूक्त इन्द्रशब्देन परमात्मा वर्ण्यते तद्द्वारा वेदज्ञानप्रकाशः सृष्टिरचनं चोच्यते प्रसङ्गत उपासनाप्रकाराश्चापि वर्ण्यन्ते।

पदार्थान्वयभाषाः - (वने न नि-अधायि वायः) वृक्षाणां समूहे वने वृक्षाणां मध्ये निधृतो वेः पक्षिणः शिशुः (भुरणौ चाकन्) भरणकर्त्तारौ स्वमातापितरौ पश्यन् “चाकन् चायन्” [निरु० ६।२८] “चायृ पूजानिशामनयोः” [भ्वादि०] यद्वा कामयमानः “चाकन् कामयमानो वा” [निरु० ६।२८] अथवा गच्छन् “कनी दीप्तिगतिकान्तिषु” [भ्वादि०] यद्वा शैशवसौन्दर्येण दीप्यमानः यथा भवति तथा (शुचिः स्तोमः-अजीगः) पवित्रकारकः स्तुतिसमूहो मन्त्रगणो वेदः खल्वग्निप्रभृतिषु परमर्षिषु प्रसिद्धः, भरणकर्त्तारावध्यापकाध्येतारौ ! (वाम्) युवयोरर्थे प्राप्तः (यस्य-इन्द्रः क्षपावान्) यस्य मन्त्रगणस्य वेदस्य प्रकाशयिता परमात्मा रात्रिमान् प्रलयवान् प्रलयस्वामी प्रलयेऽपि वर्त्तमानः प्रलयानन्तरम् “क्षपा रात्रिनाम” [निघ० १।८] (पुरुदिनेषु होता) बहुदिनेषु बहूनि दिनानि यावदाप्रलयं दाता भवति (नृणां नृतमः-नर्यः) समस्तजीवननेतॄणामत्यन्त नेता नरेभ्यो मनुष्येभ्यो हितकरः कल्याणकर उपासनीयः ॥१॥